The importance of Guruvayur Kshetra and the idol of Lord Guruvayurappan

Monday 9 November 2009


One of the oldest idols in worship is that of Lord Guruvayurappan. Prasni and Sutapas were a childless couple, who prayed to Lord Narayana for progeny. The Lord appeared before them and Prasni said that she wanted the Lord Himself to be born as her child. The Lord promised that since she had repeated her request three times, He would be Prasni’s child for three births of hers.

Prasni then prayed that she must have an idol of the Lord to worship. The Lord gave her the idol that is now being worshipped in the Guruvayur temple. In all the three births that Prasni took, she worshipped the idol given to her by the Lord.As promised, the Lord was born as Prasni’s son, and took the name Prasnigarbha. In her next birth, she was known as Aditi and was the wife of Kasyapa. As Aditi, she was privileged to be the mother of Vamana. In her next birth, Prasni was born as Devaki. She married Vasudeva, and the Lord was born to her as Krishna. The idol that was worshipped by Prasni in her three births, was worshipped by Krishna Himself, said Damal Ramakrishnan in a discourse.

At the end of the Krishna avatara, when the Lord brought on the deluge, He kept the whole world inside Himself, and reclined on a leaf. He entrusted the idol to Uddhava, and wanted it to be saved until the start of Kaliyuga. Uddhava passed on the idol to Guru and Vayu. They kept it safe, and then when Kaliyuga began, they wondered where to install it. Siva and Parvathi in the kshetra called Mammiyur, told them to install in it a place nearby. So Guru and Vayu installed the idol there.

Thus the Krishna idol came to be known as Guruvayurappan. Varuna built the tank in the temple.

When devotees enter the temple, they must worship Him by reciting the nama ‘Narayana.’ Then they must recite ‘Guruvayurappan.’ And then finally they must worship by saying the name ‘Krishna.’ Guruvayur also has the distinction of Narayana Bhattathiri having composed his Narayaneeyam there.

The greatness of this work lies in the fact that Guruvayurappan Himself heard Bhattathiri’s verses. The essence of Narayaneeyam is the presence of Narayana during its composition.

Read more...

[Sri Vishnu Sahasranamam/sahasranama: LYRICS] Lyrics and Meaning in English of Sri Vishnu Sahasranamam/sahasranama by srI vEda vyAsa maharshi

Wednesday 4 November 2009


MP3 Audio: You can download free or listen online the mp3 Audio of Sri Vishnu Sahasranamam by Sri M.S.Subbulakshmi and many other artists here.

Lyrics in Telugu (pdf) : The same above link - Click here

Meaning & Lryics: For continuous view of entire Lyrics in English, see below - "Lyrics only". You can find the lyrics in Sanskrit & English and meaning in English of each stanza of Vishnu sahasranamam here.

Sri Venkateswara/venkatesa Sahasranama/m Lyrics in Telugu: Click here

Lyrics only:
I have pasted the Lyrics below for your easy reference and did some editing like making certain headings bold/italic:

SrI hari vAyu gurubhyOnamaH

SrI viShNu sahasranAma stOtraM

OM || SuklAMbaradharaM viShNuM SaSivarNaM caturBujam |

prasannavadanaM dhyAyEt sarvaviGnOpaSAMtayE ||

vyAsaM vasiShThanaptAraM SaktEH pautramakalmaSham |

parASarAtmajaM vaMdE SukatAtaM tapOnidhim ||

vyAsAya viShNurUpAya vyAsarUpAya viShNavE |

namO vai brahmanidhayE vAsiShThAya namO namaH ||

avikArAya SuddhAya nityAya paramAtmanE |

sadaikarUparUpAya viShNavE sarvajiShNavE ||

yasya smaraNamAtrENa janmasaMsArabaMdhanAt |

vimucyatE namastasmai viShNavE praBaviShNavE ||

OM namO viShNavE praBaviShNavE ||

SrI vaiSaMpAyana uvAca

SrutvA dharmAnaSEShENa pAvanAni ca sarvaSaH |

yudhiShThiraH SAMtanavaM punarEvAByaByAShata || (1)

SrI yudhiShThira uvAca

kimEkaM daivataM lOkE kiM vApyEkaM parAyaNaM |

stuvaMtaH kaM kamarcaMtaH prApnuyurmAnavAH SuBam || (2)

kO dharmassarvadharmANAM BavataH paramO mataH |

kiM japanmucyatE jaMturjanmasaMsArabaMdhanAt || (3)

SrI BIShma uvAca

jagatpraBuM dEvadEvamanaMtaM puruShOttamam |

stuvannAmasahasrENa puruShassatatOtthitaH || (4)

tamEva cArcayannityaM BaktyA puruShamavyayam |

dhyAyan stuvannamasyaMSca yajamAnastamEva ca || (5)

anAdi nidhanaM viShNuM sarvalOkamahESvaram |

lOkAdhyakShaM stuvannityaM sarvaduHKAtigO BavEt || (6)

brahmaNyaM sarvadharmaj~jaM lOkAnAM kIrtivardhanam |

lOkanAthaM mahadBUtaM sarvaBUtaBavOdhBavam || (7)

ESha mE sarvadharmANAM dharmO&dhikatamO mataH

yadBaktyA puMDarIkAkShaM stavairarcEnnaraH sadA || (8)

paramaM yO mahattEjaH paramaM yO mahattapaH |

paramaM yO mahadbrahmaparamaM yaH parAyaNam || (9)

pavitrANAM pavitraM yO maMgalAnAM ca maMgalam |

daivataM dEvatAnAM ca BUtAnAM yO&vyayaH pitA || (10)

yatassarvANi BUtAni BavaMtyAdiyugAgamE |

yasmiMSca pralayaM yAMti punarEva yugakShayE || (11)

tasya lOkapradhAnasya jagannAthasya BUpatE |

viShNOrnAmasahasraM mE SruNu pApaBayApaham || (12)

yAni nAmAni gauNAni viKyAtAni mahAtmanaH |

RuShiBiH parigItAni tAni vakShyAmi BUtayE || (13)

RuShirnAmnAM sahasrasya vEdavyAsO mahAmuniH |

CaMdO&nuShTup tathA dEvO BagavAn dEvakIsutaH ||(14)

amRutAMSUdBavO bIjaM SaktirdEvakinaMdana: |

trisAmA hRudayaM tasya SAMtyarthE viniyujyatE || (15)

viShNuM jiShNuM mahAviShNuM praBaviShNuM mahESvaram |

anEkarUpadaityAMtaM namAmi puruShOttamam || (16)

asya SrI viShNOrdivyasahasranAmastOtramahAmaMtrasya |

SrI vEdavyAsO BagavAn RuShiH |

anuShTup CaMdaH |

SrImahAviShNuH paramAtmA SrImannArAyaNO dEvatA |

amRutAMSUdBavO BAnuriti bIjam |

dEvakInaMdanaH sraShTEti SaktiH |

udhBavaH, kShOBaNO dEva iti paramO maMtraH |

SaMKaBRunnaMdakI cakrIti kIlakam |

SAr~ggadhanvA gadAdhara ityastram |

rathAMgapANirakShOBya iti nEtram |

trisAmA sAmagaH sAmEti kavacam |

AnaMdaM parabrahmEti yOniH |

RutussudarSana: kAla iti digBaMdhaH |

SrI viSvarUpa iti dhyAnam |

SrImahAviShNuprItyarthE sahasranAma japE viniyOgaH |

dhyAnam

kShIrOdanvatpradESE SucimaNivilasatsaikatE mauktikAnAM

mAlAklRuptAsanasthaH sPaTikamaNiniBairmauktikairmaMDitAMga: |

SuBrairaBrairadaBrairupariviracitairmuktapIyUShavarShaiH

AnaMdI naH punIyAdarinaLinagadASaMKapANirmukuMdaH ||

BUH pAdau yasya nABirviyadasuranilaScaMdrasUryau ca nEtrE

karNAvASAH SirO dyaurmuKamapi dahanO yasya vAstEyamabdhiH

aMtaHsthaM yasya viSvaM suranaraKagagO BOgigaMdharvadaityaiH

citraM raMramyatE taM triBuvanavapuShaM viShNumISaM namAmi ||

OM namO BagavatE vAsudEvAya |

SAMtAkAraM BujagaSayanaM padmanABaM surESaM

viSvAdhAraM gaganasadRuSaM mEGavarNaM SuBAMgam |

lakShmIkAMtaM kamalanayanaM yOgihRuddhyAnagamyaM

vaMdE viShNuM BavaBayaharaM sarvalOkaikanAtham ||

mEGaSyAmaM pItakauSEyavAsaM

SrIvatsAMkaM kaustuBOdBAsitAMgam |

puNyOpEtaM puMDarIkAyatAkShaM

viShNuM vaMdE sarvalOkaikanAtham ||

namassamastaBUtAnAmAdiBUtAya BUBRutE |

anEkarUparUpAya viShNavE praBaviShNavE ||

saSaMKacakraM sakirITakuMDalaM

sapItavastraM sarasIruhEkShaNam |

sahAravakShaHsthalaSOBikaustuBaM

namAmi viShNuM SirasA caturBujam ||

CAyAyAM pArijAtasya hEmasiMhAsanOpari |

AsInamaMbudaSyAmamAyatAkShamalaMkRutam ||

caMdrAnanaM caturbAhuM SrIvatsAMkitavakShasam |

rukmiNIsatyaBAmAByAM sahitaM kRuShNamASrayE ||

SrI viShNusahasranAma stOtram

Om || viSvaM viShNurvaShaTkArO BUtaBavyaBavatpraBuH |

BUtakRudBUtaBRudBAvO BUtAtmA BUtaBAvanaH || (1)

pUtAtmA paramAtmA ca muktAnAM paramA gatiH |

avyayaH puruShaH sAkShI kShEtraj~jO&kShara Eva ca || (2)

yOgO yOgavidAM nEtA pradhAnapuruShESvaraH |

nArasiMhavapuH SrImAn kESavaH puruShOttamaH || (3)

sarvaH SarvaH SivaH sthANurBUtAdirnidhiravyayaH |

saMBavO BAvanO BartA praBavaH praBurISvaraH || (4)

svayaMBUSSaMBurAdityaH puShkarAkShO mahAsvanaH |

anAdinidhanO dhAtA vidhAtA dhAturuttamaH || (5)

apramEyO hRuShIkESaH padmanABO&marapraBuH |

viSvakarmA manusvtaShTA sthaviShThassthavirO dhruvaH || (6)

agrAhyaH SASvataH kRuShNO lOhitAkShaH pratardanaH |

praBUtastrikakubdhAma pavitraM maMgalaM param || (7)

ISAnaH prANadaH prANO jyEShThaH SrEShThaH prajApatiH |

hiraNyagarBO BUgarBO mAdhavO madhusUdanaH || (8)

ISvarO vikramI dhanvI mEdhAvI vikramaH kramaH |

anuttamO durAdharShaH kRutaj~jaH kRutirAtmavAn || (9)

surESaH SaraNaM Sarma viSvarEtAH prajABavaH |

ahaH saMvatsarO vyAlaH pratyayassarvadarSanaH || (10)

ajaH sarvESvaraH siddhaH siddhiH sarvAdiracyutaH |

vRuShAkapiramEyAtmA sarvayOgavinissRutaH || (11)

vasurvasumanAH satyaH samAtmA saMmitaH samaH |

amOGaH puMDarIkAkShO vRuShakarmA vRuShAkRutiH || (12)

rudrO bahuSirA baBrurviSvayOniH SuciSravAH |

amRutaH SASvataH sthANurvarArOhO mahAtapAH || (13)

sarvagaH sarvavidBAnurviShvaksEnO janArdanaH |

vEdO vEdavidavyaMgO vEdAMgO vEdavit kaviH || (14)

lOkAdhyakShaH surAdhyakShO dharmAdhyakShaH kRutAkRuta: |

caturAtmA caturvyUhaScaturdaMShTraScaturBujaH || (15)



BrAjiShNurBOjanaM BOktA sahiShNurjagadAdijaH |

anaGO vijayO jEtA viSvayOniH punarvasuH || (16)

upEMdrO vAmanaH prAMSuramOGaH SucirUrjitaH |

atIMdraH saMgrahaH sargO dhRutAtmA niyamO yama: || (17)

vEdyO vaidyaH sadAyOgI vIrahA mAdhavO madhuH |

atIMdriyO mahAmAyO mahOtsAhO mahAbalaH ||(18)

mahAbuddhirmahAvIryO mahASaktirmahAdyutiH |

anirdESyavapuH SrImAnamEyAtmA mahAdridhRuk || (19)

mahEShvAsO mahIBartA SrInivAsaH satAM gatiH |

aniruddhaH surAnaMdO gOviMdO gOvidAM patiH || (20)

marIcirdamanO haMsaH suparNO BujagOttamaH |

hiraNyanABaH sutapAH padmanABaH prajApati: || (21)

amRutyuH sarvadRuksiMhaH saMdhAtA saMdhimAn sthiraH |

ajO durmarShaNaH SAstA viSrutAtmA surArihA || (22)

gururgurutamO dhAmaH satyaH satyaparAkramaH |

nimiShO&nimiShaH sragvI vAcaspatirudAradhIH || (23)

agraNIrgrAmaNIH SrImAn nyAyO nEtA samIraNaH |

sahasramUrdhA viSvAtmA sahasrAkShaH sahasrapAt || (24)

AvartanO nivRuttAtmA saMvRutaH saMpramardanaH |

ahaH saMvartakO vahniranilO dharaNIdharaH || (25)

suprasAdaH prasannAtmA viSvadhRugviSvaBugviBuH |

satkartA satkRutaH sAdhurjahnurnArAyaNO naraH || (26)

asaMKyEyO&pramEyAtmA viSiShTaH SiShTakRucCuciH |

siddhArthaH siddhasaMkalpaH siddhidaH siddhisAdhanaH || (27)

vRuShAhI vRuShaBO viShNurvRuShaparvA vRuShOdaraH |

vardhanO vardhamAnaSca viviktaH SrutisAgaraH || (28)

suBujO durdharO vAgmI mahEMdrO vasudO vasuH |

naikarUpO bRuhadrUpaH SipiviShTaH prakASanaH || (29)

OjastEjOdyutidharaH prakASAtmA pratApanaH |

RuddhaH spaShTAkSharO maMtraScaMdrAMSurBAskaradyutiH || (30)

amRutAMSUdBavO BAnuH SaSabiMduH surESvaraH |

auShadhaM jagataH sEtuH satyadharmaparAkramaH || (31)

BUtaBavyaBavannAthaH pavanaH pAvanO&nalaH |

kAmahA kAmakRut kAMtaH kAmaH kAmapradaH praBuH || (32)



yugAdikRudyugAvartO naikamAyO mahASanaH |

adRuSyO vyaktarUpaSca sahasrajidanaMtajit || (33)

iShTO&viSiShTaH SiShTEShTaH SiKaMDI nahuShO vRuShaH |

krOdhahA krOdhakRutkartA viSvabAhurmahIdharaH || (34)

acyutaH prathitaH prANaH prANadO vAsavAnujaH |

apAM nidhiradhiShThAnamapramattaH pratiShThitaH || (35)

skaMdaH skaMdadharO dhuryO varadO vAyuvAhanaH |

vAsudEvO bRuhadBAnurAdidEvaH puraMdaraH || (36)

aSOkastAraNastAraH SUraH SaurirjanESvaraH |

anukUlaH SatAvartaH padmI padmaniBEkShaNaH || (37)

padmanABO&raviMdAkShaH padmagarBaH SarIraBRut |

maharddhirRuddhO vRuddhAtmA mahAkShO garuDadhvajaH || (38)

atulaH SaraBO BImaH samayaj~jO havirhariH |

sarvalakShaNalakShaNyO lakShmIvAn samitiMjayaH || (39)

vikSharO rOhitO mArgO hEturdAmOdarassahaH |

mahIdharO mahABAgO vEgavAnamitASanaH || (40)



udBavaH, kShOBaNO dEvaH SrIgarBaH paramESvaraH |

karaNaM kAraNaM kartA vikartA gahanO guhaH || (41)

vyavasAyO vyavasthAnaH saMsthAnaH sthAnadO dhruvaH |

pararddhiH paramaspaShTastuShTaH puShTaH SuBEkShaNaH || (42)

rAmO virAmO viratO mArgO nEyO nayO&nayaH |

vIraH SaktimatAM SrEShThO dharmO dharmaviduttamaH || (43)

vaikuMThaH puruShaH prANaH prANadaH praNavaH pRuthuH |

hiraNyagarBaH SatruGnO vyAptO vAyuradhOkShajaH || (44)

RutuH sudarSanaH kAlaH paramEShThI parigrahaH |

ugraH saMvatsarO dakShO viSrAmO viSvadakShiNaH || (45)

vistAraH sthAvaraHsthANuH pramANaM bIjamavyayam |

arthO&narthO mahAkOSO mahABOgO mahAdhanaH|| 46

anirviNNaH sthaviShThO&BUrdharmayUpO mahAmaKaH |

nakShatranEmirnakShatrI kShamaH, kShAmaH samIhanaH || (47)

yaj~ja ijyO mahEjyaSca kratuH satraM satAM gatiH |

sarvadarSI vimuktAtmA sarvaj~jO j~jAnamuttamam || (48)



suvrataH sumuKaH sUkShmaH suGOShaH suKadaH suhRut |

manOharO jitakrOdhO vIrabAhurvidAraNaH || (49)

svApanassvavaSO vyApI naikAtmA naikakarmakRut |

vatsarO vatsalO vatsI ratnagarBO dhanESvaraH || (50)

dharmagubdharmakRuddharmI sadasatkSharamakSharam |

avij~jAtA sahasrAMSurvidhAtA kRutalakShaNaH || (51)

gaBastinEmiH sattvasthaH siMhO BUtamahESvaraH |

AdidEvO mahAdEvO dEvESO dEvaBRudguruH || (52)

uttarO gOpatirgOptA j~jAnagamyaH purAtanaH |

SarIraBUtaBRudBOktA kapIMdrO BUridakShiNaH || (53)

sOmapO&mRutapaH sOmaH purujit purusattamaH |

vinayO jayaH satyasaMdhO dASArhassAtvatAM patiH || (54)

jIvO vinayitAsAkShI mukuMdO&mitavikramaH |

aMBOnidhiranaMtAtmA mahOdadhiSayO&ntakaH || (55)

ajO mahArhaH svABAvyO jitAmitraH pramOdanaH |

AnaMdO naMdanO naMdaH satyadharmA trivikramaH || (56)



maharShiH kapilAcAryaH kRutaj~jO mEdinIpatiH |

tripadastridaSAdhyakShO mahASRuMgaH kRutAMtakRut || (57)

mahAvarAhO gOviMdaH suShENaH kanakAMgadI |

guhyO gaBIrO gahanO guptaScakragadAdharaH || (58)

vEdhAssvAMgO&jitaH kRuShNO dRuDhassaMkarShaNO&cyutaH |

varuNO vAruNO vRukShaH puShkarAkShO mahAmanAH || (59)

BagavAn BagahA&&naMdI vanamAlI halAyudhaH |

AdityO jyOtirAdityaH sahiShNurgatisattamaH || (60)

sudhanvA KaMDaparaSurdAruNO draviNapradaH |

divaspRuk sarvadRugvyAsO vAcaspatirayOnijaH || (61)

trisAmA sAmagaH sAma nirvANaM BEShajaM BiShak |

saMnyAsakRucCamaSyAMtO niShThA SAMtiH parAyaNam || (62)

SuBAMgaH SAMtidaH sraShTA kumudaH kuvalESayaH |

gOhitO gOpatirgOptA vRuShaBAkShO vRuShapriyaH || (63)

anivartI nivRuttAtmA saMkShEptA kShEmakRucCivaH |

SrIvatsavakShAH SrIvAsaH SrIpatiH SrImatAM varaH || (64)



SrIdaH SrISaH SrInivAsaH SrInidhiH SrIviBAvanaH |

SrIdharaH SrIkaraH SrEyaH SrImAn lOkatrayASrayaH || (65)

svakShaH svaMgaH SatAnaMdO naMdirjyOtirgaNESvaraH |

vijitAtmA vidhEyAtmA satkIrtiSCinnasaMSayaH || (66)

udIrNaH sarvataScakShuranISaH SASvatasthiraH |

BUSayO BUShaNO BUtirviSOkaSSOkanASanaH || (67)

arciShmAnarcitaH kuMBO viSuddhAtmA viSOdhanaH |

aniruddhO&pratirathaH pradyumnO&mitavikramaH || (68)

kAlanEminihA vIraH SauriH SUrajanESvaraH |

trilOkAtmA trilOkESaH kESavaH kESihA hariH || (69)

kAmadEvaH kAmapAlaH kAmI kAMtaH kRutAgamaH |

anirdESyavapurviShNurvIrO&naMtO dhanaMjayaH || (70)

brahmaNyO brahmakRudbrahmA brahma brahmavivardhanaH |

brahmavidbrAhmaNO brahmI brahmaj~jO brAhmaNapriyaH || (71)

mahAkramO mahAkarmA mahAtEjA mahOragaH |

mahAkraturmahAyajvA mahAyaj~jO mahAhaviH || (72)



stavyaH stavapriyaH stOtraM stutiH stOtA raNapriyaH |

pUrNaH pUrayitA puNyaH puNyakIrtiranAmayaH || (73)

manOjavastIrthakarO vasurEtA vasupradaH |

vasupradO vAsudEvO vasurvasumanA haviH || (74)

sadgatiH satkRutiH sattA sadBUtiH satparAyaNaH |

SUrasEnO yaduSrEShThaH sannivAsaH suyAmunaH || (75)

BUtAvAsO vAsudEvassarvAsunilayO&nalaH |

darpahA darpadO dRuptO durdharO&thAparAjitaH || (76)

viSvamUrtirmahAmUrtirdIptamUrtiramUrtimAn |

anEkamUrtiravyaktaH SatamUrtiH SatAnanaH || (77)

EkO naikaH savaH kaH kiM yattatpadamanuttamam |

lOkabaMdhurlOkanAthO mAdhavO BaktavatsalaH || (78)

suvarNavarNO hEmAMgO varAMgaScaMdanAMgadI |

vIrahA viShamaH SUnyO GRutASIracalaScalaH || (79)

amAnI mAnadO mAnyO lOkasvAmI trilOkadhRut |

sumEdhA mEdhajO dhanyaH satyamEdhA dharAdharaH || (80)



tEjOvRuShO dyutidharaH sarvaSastraBRutAM varaH |

pragrahO nigrahO vyagrO naikaSRuMgO gadAgrajaH || (81)

caturmUrtiScaturbAhuScaturvyUhaScaturgatiH |

caturAtmA caturBAvaScaturvEdavidEkapAt || (82)

samAvartO&nivRuttAtmA durjayO duratikramaH |

durlaBO durgamO durgO durAvAsO durArihA || (83)

SuBAMgO lOkasAraMgaH sutaMtustaMtuvardhanaH |

iMdrakarmA mahAkarmA kRutakarmA kRutAgamaH || (84)

udBavaH suMdaraH suMdO ratnanABassulOcanaH |

arkO vAjasanaH SRuMgI jayaMtaH sarvavijjayI || (85)

suvarNabiMdurakShOByaH sarvavAgISvarESvaraH |

mahAhradO mahAgartO mahABUtO mahAnidhiH || (86)

kumudaH kuMdaraH kuMdaH parjanyaH pAvanO&nilaH

amRutASO&mRutavapussarvaj~jaH sarvatOmuKaH || (87)

sulaBaH suvrataH siddhaH SatrujicCatrutApanaH |

nyagrOdhOduMbarO&SvatthaScANUrAMdhraniShUdanaH || (88)



sahasrArciH saptajihvaH saptaidhAH saptavAhanaH |

amUrtiranaGO&ciMtyO BayakRudBayanASanaH || (89)

aNurbRuhatkRuSaH sthUlO guNaBRunnirguNO mahAn |

adhRutassvadhRutasvAsyaH prAgvaMSO vaMSavardhanaH || (90)

BAraBRut kathitO yOgI yOgISaH sarvakAmadaH |

ASramaH SramaNaH, kShAmaH suparNO vAyuvAhanaH || (91)

dhanurdharO dhanurvEdO daMDO damayitA damaH |

aparAjitassarvasahO niyaMtA niyamO yamaH || (92)

sattvavAn sAttvikaH satyaH satyadharmaparAyaNaH |

aBiprAyaH priyArhO&rhaH priyakRut prItivardhanaH || (93)

vihAyasagatirjyOtiH surucirhutaBugviBuH |

ravirvirOcanaH sUryaH savitA ravilOcanaH || (94)

anaMtO hutaBugBOktA suKadO naikajO&grajaH |

anirviNNaH sadAmarShI lOkAdhiShThAnamadButaH || (95)

sanAtsanAtanatamaH kapilaH kapiravyayaH |

svastidaH svastikRut svasti svastiBuk svastidakShiNaH || (96)



araudraH kuMDalI cakrI vikramyUrjitaSAsanaH |

SabdAtigaH SabdasahaH SiSiraH SarvarIkaraH || (97)

akrUraH pESalO dakShO dakShiNaH, kShamiNAM varaH |

vidvattamO vItaBayaH puNyaSravaNakIrtanaH || (98)

uttAraNO duShkRutihA puNyO duHsvapnanASanaH |

vIrahA rakShaNassaMtO jIvanaH paryavasthitaH || (99)

anaMtarUpO&naMtaSrIrjitamanyurBayApahaH |

caturaSrO gaBIrAtmA vidiSO vyAdiSO diSaH || (100)

anAdirBUrBuvO lakShmIssuvIrO rucirAMgadaH |

jananO janajanmAdirBImO BImaparAkramaH || (101)

AdhAranilayOdhAtA puShpahAsaH prajAgaraH |

UrdhvagassatpathAcAraH prANadaH praNavaH paNaH || (102)

pramANaM prANanilayaH prANaBRut prANajIvanaH |

tattvaM tattvavidEkAtmA janmamRutyujarAtigaH || (103)

BUrBuvaHsvastarustAraH savitA prapitAmahaH |

yaj~jO yaj~japatiryajvA yaj~jAMgO yaj~javAhanaH || (104)



yaj~jaBRudyaj~jakRudyaj~jI yaj~jaBugyaj~jasAdhanaH |

yaj~jAMtakRudyaj~jaguhyamannamannAda Eva ca || (105)

AtmayOniH svayaMjAtO vaiKAnaH sAmagAyanaH |

dEvakInaMdanaH sraShTA kShitISaH pApanASanaH || (106)

SaMKaBRunnaMdakI cakrI SAr~ggadhanvA gadAdharaH |

rathAMgapANirakShOByaH sarvapraharaNAyudhaH || (107)

|| sarvapraharaNAyudha OM namaH iti ||

vanamAlI gadI SAr~ggI SaMKI cakrI ca naMdakI |

SrImAn nArAyaNO viShNurvAsudEvO&BirakShatu ||

vanamAlI gadI SAr~ggI SaMKI cakrI ca naMdakI |

SrImAn nArAyaNO viShNurvAsudEvO&BirakShatu ||

vanamAlI gadI SAr~ggI SaMKI cakrI ca naMdakI |

SrImAn nArAyaNO viShNurvAsudEvO&BirakShatu ||

PalaSrutiH

itIdaM kIrtanIyasya kESavasya mahAtmanaH |

nAmnAM sahasraM divyAnAmaSEShENa prakIrtitam || (1)

ya idaM SRuNuyAnnityaM yaScApi parikIrtayEt |

nASuBaM prApnuyAt kiMcit sO&mutrEha ca mAnavaH || (2)

vEdAMtagO brAhmaNaH syAt kShattriyO vijayI BavEt |

vaiSyO dhanasamRuddhaH syAt SUdrassuKamavApnuyAt || (3)

dharmArthI prApnuyAddharmaM arthArthI cArthamApnuyAt |

kAmAnavApnuyAt kAmI prajArthI cApnuyAt prajAm || (4)

BaktimAn yaH sadOtthAya SucistadgatamAnasaH |

sahasraM vAsudEvasya nAmnAmEtat prakIrtayEt || (5)

yaSaH prApnOti vipulaM yAti prAdhAnyamEva ca |

acalAM SriyamApnOti SrEyaH prApnOtyanuttamam || (6)

na BayaM kvacidApnOti vIryaM tEjaSca viMdati |

BavatyarOgO dyutimAn balarUpaguNAnvitaH || (7)

rOgArtO mucyatE rOgAdbaddhO mucyEta baMdhanAt |

BayAnmucyEta BItastu mucyEtApanna ApadaH || (8)

durgANyatitaratyASu puruShaH puruShOttamam |

stuvannAmasahasrENa nityaM BaktisamanvitaH || (9)

vAsudEvASrayO martyO vAsudEvaparAyaNaH |

sarvapApaviSuddhAtmA yAti brahma sanAtanam || (10)

na vAsudEvaBaktAnAmaSuBaM vidyatE kvacit |

janmamRutyujarAvyAdhiBayaM naivOpajAyatE || (11)

imaM stavamadhIyAnaH SraddhABaktisamanvitaH |

yujyEtAtmAsuKakShAMtiSrIdhRutismRutikIrtiBiH || (12)

na krOdhO na ca mAtsaryaM na lOBO nASuBA matiH |

BavaMti kRutapuNyAnAM BaktAnAM puruShOttamE || (13)

dyaussacaMdrArkanakShatrA KaM diSO BUrmahOdadhiH |

vAsudEvasya vIryENa vidhRutAni mahAtmanaH || (14)

sasurAsuragaMdharvaM sayakShOragarAkShasam |

jagadvaSE vartatEdaM kRuShNasya sacarAcaram || {15}

iMdriyANi manO buddhiH sattvaM tEjO balaM dhRutiH |

vAsudEvAtmakAnyAhuH, kShEtraM kShEtraj~ja Eva ca || (16)

sarvAgamAnAmAcAraH prathamaM parikalypatE |

AcArapraBavO dharmO dharmasya praBuracyutaH || (17)

RuShayaH pitarO dEvA mahABUtAni dhAtavaH |

jaMgamAjaMgamaM cEdaM jagannArAyaNOdBavam || (18)

yOgO j~jAnaM tathA sAMKyaM vidyAH SilpAdikarma ca |

vEdASSAstrANi vij~jAnamEtatsarvaM janArdanAt || (19)

EkO viShNurmahadBUtaM pRuthagBUtAnyanEkaSaH |

trIn^^lOkAnvyApya BUtAtmA BuMktE viSvaBugavyayaH || (20)

imaM stavaM BagavatO viShNOrvyAsEna kIrtitam |

paThEdya icCEtpuruShaH SrEyaH prAptuM suKAni ca || (21)

viSvESvaramajaM dEvaM jagataH praBavApyayam |

BajaMti yE puShkarAkShaM na tE yAMti parABavam || (22)

|| na tE yAMti parABavam OM nama iti ||

arjuna uvAca

padmapatra viSAlAkSha padmanABa surOttama |

BaktAnAmanuraktAnAM trAtA Bava janArdana ||

SrI BagavAnuvAca

yO mAM nAmasahasrENa stOtumicCati pAMDava |

sO&hamEkEna SlOkEna stuta Eva na saMSayaH ||

|| stuta Eva na saMSaya OM nama iti ||

vyAsa uvAca

vAsanAdvAsudEvasya vAsitaM Buvanatrayam |

sarvaBUtanivAsO&si vAsudEva namO&stu tE ||

|| SrIvAsudEva namO&stuta OM nama iti ||

pArvatyuvAca

kEnOpAyEna laGunA viShNOrnAmasahasrakam |

paThyatE paMDitairnityaM SrOtumicCAmyahaM praBO ||

ISvara uvAca

SrIrAma rAma rAmEti ramE rAmE manOramE |

sahasranAmatattulyaM rAmanAma varAnanE ||

SrIrAma rAma rAmEti ramE rAmE manOramE |

sahasranAmatattulyaM rAmanAma varAnanE ||

SrIrAma rAma rAmEti ramE rAmE manOramE |

sahasranAmatattulyaM rAmanAma varAnanE ||

|| SrI rAmanAma varAnana OM nama iti ||

brahmOvAca

namO&stvanaMtAya sahasramUrtayE

sahasrapAdAkShiSirOrubAhavE |

sahasranAmnE puruShAya SASvatE

sahasrakOTiyugadhAriNE namaH ||

|| sahasrakOTiyugadhAriNE nama OM nama iti ||

saMjaya uvAca

yatra yOgESvaraH kRuShNO yatra pArthO dhanurdharaH |

tatra SrIrvijayO BUtirdhruvA nItirmatirmama ||

SrIBagavAnuvAca

ananyASciMtayaMtO mAM yE janAH paryupAsatE |

tEShAM nityABiyuktAnAM yOgakShEmaM vahAmyaham ||

paritrANAya sAdhUnAM vinASAya ca duShkRutAm |

dharmasaMsthApanArthAya saMBavAmi yugE yugE ||

ArtA viShaNNAH SithilASca BItAH

GOrEShu ca vyAdhiShu vartamAnAH |

saMkIrtya nArAyaNaSabdamAtraM

vimuktaduHKAH suKinO BavaMti ||

kAyEna vAcA manasEMdriyairvA

buddhyAtmanA vA prakRutEH svaBAvAt |

karOmi yadyat sakalaM parasmai

nArAyaNAyEti samarpayAmi ||

|| OM SAMtiH SAMtiH SAMtiH ||

bhAratIramaNamukhyaprANAMtargata shrIkRuShNArpaNamastu..

Read more...
keywords: trading online trading online computer software computer software health mp3 download songs free telugu pdf lyrics prayer vishnu siva venkateswara tirupati tirumala trading online trading online computer software computer software health mp3 download songs free telugu pdf lyrics prayer vishnu siva venkateswara tirupati tirumala trading online trading online computer software computer software health mp3 download songs free telugu pdf lyrics prayer vishnu siva venkateswara tirupati tirumala trading online trading online computer software computer software health mp3 download songs free telugu pdf lyrics prayer vishnu siva venkateswara tirupati tirumala trading online trading online computer software computer software health mp3 download songs free telugu pdf lyrics prayer vishnu siva venkateswara tirupati tirumala trading online trading online computer software computer software health mp3 download songs free telugu pdf lyrics prayer vishnu siva venkateswara tirupati tirumala trading online trading online computer software computer software health mp3 download songs free telugu pdf lyrics prayer vishnu siva venkateswara tirupati tirumala trading online trading online computer software computer software health mp3 download songs free telugu pdf lyrics prayer vishnu siva venkateswara tirupati tirumala trading online trading online computer software computer software health mp3 download songs free telugu pdf lyrics prayer vishnu siva venkateswara tirupati tirumala

  © Blogger templates The Professional Template by Ourblogtemplates.com 2008

Back to TOP